A 395-9 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 395/9
Title: Raghuvaṃśa
Dimensions: 27.1 x 12 cm x 61 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3756
Remarks:
Reel No. A 395-9 Inventory No. 43941
Title Raghuvaṃśa
Author Kālidāsa
Commentator sarga 1-15 Hemādrībhaṭta 16-19 -Mallīnāthasūri
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 27.1 x 12.0 cm
Folios 61
Lines per Folio 11–12
Foliation figures in the both margin of the verso
Date of Copying SAM 1667
Place of Deposit NAK
Accession No. 5/3756 filmcard
Manuscript Features
Stamp Nepal National Library
Missing folio.179,180,
Twice filmed fol. 196,
Excerpts
Beginning
. . . hariḥ viṣṇuḥ ratnākaraṃ vīkṣya mithaḥ jāyāṃ sītāṃ ityuvāca | mithonyonyaṃ rahasyapi | śabda guṇoyasyatat ātmanaḥ padaṃ vyomaśabdaguṇam ākāśam iti | bhurbhuvasvariti trīṇipadāni vimānena vigāhamānaḥ ratnākaroderguṇājñaḥ haritvena rāmaśrutiḥ | ākāśayāna sidhyarthaṃ || 1 || (fol. 152r1–3)
«Sub:colophon:»
iti śrīmadīśvassurusūnu bhaṭtahemādrīkṛte raghuvaṃśadarpaṇē mārgavarṇanaṃnāma trayodaśaḥ sargaḥ || || (fol. 162r3–4)
End
kṣitiraṃtargūḍhaṃ nabhovījamuṣṭim iva śrāvaṇamāsyupto bījamuṣṭir iti bhāvaḥ | muṣṭiśabdo dviliṅgaḥ | akṣīvau muṣṭimustakāviti pādavaḥ | aṃtargūḍhamaṃtargataṃ garbhe dadhānā hemasiṃhāsanasthā avyāhatājñā rājñī maulair mūlebhavai mūlādāgatair vā āptair ity arthaḥ sthavirasacivai . . . . . /// mātyaiḥ sārddhaṃ bhartuḥ rājyaṃ vidhivadvidhyarham yathā śāstam ity arthaḥ | arhārthe vati pratyayaḥ ||
āśiṣat śāstisma | sartisa . . . . . /// syartibhyaśceti cleraṅāeśaḥ sāsaidaṅ halortīkāraḥ || 58 || (fol. 212r3–7)
Colophon
|| iti śrīmahopādhyāya kolavalamallināthasūriviracitāyāṃ raghuvaṃśaṭīkāyāṃ saṃjīvinīsamākhyāyām ekonaviṃśatimaḥ sargaḥ || || samāptaḥ || śrīgopālajī || || ❁ || || śrī || || jadunāthasvāmī || saṃvat 1667 samaye sāvana sudī chaṭI vāraguravāsare || || (fol. 112r7–9)
Microfilm Details
Reel No. A 395/9
Date of Filming 16-07-1972
Exposures 61
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 18-10-2003
Bibliography