A 395-9 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 395/9
Title: Raghuvaṃśa
Dimensions: 27.1 x 12 cm x 61 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3756
Remarks:


Reel No. A 395-9 Inventory No. 43941

Title Raghuvaṃśa

Author Kālidāsa

Commentator sarga 1-15 Hemādrībhaṭta 16-19 -Mallīnāthasūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 27.1 x 12.0 cm

Folios 61

Lines per Folio 11–12

Foliation figures in the both margin of the verso

Date of Copying SAM 1667

Place of Deposit NAK

Accession No. 5/3756 filmcard

Manuscript Features

Stamp Nepal National Library

Missing folio.179,180,

Twice filmed fol. 196,

Excerpts

Beginning

. . . hariḥ viṣṇuḥ ratnākaraṃ vīkṣya mithaḥ jāyāṃ sītāṃ ityuvāca | mithonyonyaṃ rahasyapi | śabda guṇoyasyatat ātmanaḥ padaṃ vyomaśabdaguṇam ākāśam iti | bhurbhuvasvariti trīṇipadāni vimānena vigāhamānaḥ ratnākaroderguṇājñaḥ haritvena rāmaśrutiḥ | ākāśayāna sidhyarthaṃ || 1 || (fol. 152r1–3)

«Sub:colophon:»

iti śrīmadīśvassurusūnu bhaṭtahemādrīkṛte raghuvaṃśadarpaṇē mārgavarṇanaṃnāma trayodaśaḥ sargaḥ || || (fol. 162r3–4)

End

kṣitiraṃtargūḍhaṃ nabhovījamuṣṭim iva śrāvaṇamāsyupto bījamuṣṭir iti bhāvaḥ | muṣṭiśabdo dviliṅgaḥ | akṣīvau muṣṭimustakāviti pādavaḥ | aṃtargūḍhamaṃtargataṃ garbhe dadhānā hemasiṃhāsanasthā avyāhatājñā rājñī maulair mūlebhavai mūlādāgatair vā āptair ity arthaḥ sthavirasacivai . . . . . /// mātyaiḥ sārddhaṃ bhartuḥ rājyaṃ vidhivadvidhyarham yathā śāstam ity arthaḥ | arhārthe vati pratyayaḥ ||

āśiṣat śāstisma | sartisa . . . . . /// syartibhyaśceti cleraṅāeśaḥ sāsaidaṅ halortīkāraḥ || 58 || (fol. 212r3–7)

Colophon

|| iti śrīmahopādhyāya kolavalamallināthasūriviracitāyāṃ raghuvaṃśaṭīkāyāṃ saṃjīvinīsamākhyāyām ekonaviṃśatimaḥ sargaḥ || || samāptaḥ || śrīgopālajī || || ❁ || || śrī || || jadunāthasvāmī || saṃvat 1667 samaye sāvana sudī chaṭI vāraguravāsare || || (fol. 112r7–9)

Microfilm Details

Reel No. A 395/9

Date of Filming 16-07-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-10-2003

Bibliography